B 136-14 Mahākālasaṃhitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 136/14
Title: Mahākālasaṃhitā
Dimensions: 24.5 x 8.5 cm x 89 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/110
Remarks:


Reel No. B 136-14 Inventory No. 32660

Title Mahākālasaṃhitā

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; missing folio: 36

Size 24.5 x 8.5 cm

Folios 88

Lines per Folio 8

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/110

Manuscript Features

Excerpts

Beginning

❖ guhyakālyās tu mantrāṇā,m aṣṭādaśabhidhā priye |

sarvvāgameṣu gopyās te, na prakāśyāḥ kadācana ||

mantrāṇāṃ bhedato dhyānabhedāḥ syur vividhās tathā |

yantrabhedā api tathā vāhanānāṃ bhidās tathā ||

yo mantrā yena cābhyastas tan nāmnā sa prakīrttitaḥ |

brahmaṇā ca vaśiṣṭhena, rāmeṇa ca tadā priye ||

hiraṇyākṣānujenāpi, kuvereṇa yamena ca ||

bharateṇa(!) daśāsyena, valinā vāsavena ca || (fol. 1r1–4)

End

saṃkṣepeṇoditaḥ sarvvā(!), vyāsān tvam avadhāraya |

bhāgyenāsyopadeśaḥ syā,d bhāgyenāmuṃ paṭhaty api |

bhāgyena dhārayed enaṃ, bhāgyaṃ devyā anugrahaḥ |

ataḥ paraṃ nibodhatvaṃ, mahāguhyāʼtigopitān ||

mantrān ṣaḍānupūrvveṇa śāmbhavādīn varānane |

turīyām api nirvvāṇaṃ, mahānirvvāṇam ity api || (fol. 89v1–4)

Colophon

iti mahākālasaṃhitāyāṃ ekākṣarādy ārabhyāʼyutākṣaraparyyantam aṣṭāviṃśatimantroddhāro nāma tṛtīyaḥ paṭalaḥ || (fol. 89v4–5)

Microfilm Details

Reel No. B 136/14

Date of Filming 22-10-1971

Exposures 94

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 46v–47r, 57v–58r and 84v–85r

Catalogued by MS

Date 10-12-2007

Bibliography