B 136-14 Mahākālasaṃhitā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 136/14
Title: Mahākālasaṃhitā
Dimensions: 24.5 x 8.5 cm x 89 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/110
Remarks:
Reel No. B 136-14 Inventory No. 32660
Title Mahākālasaṃhitā
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete; missing folio: 36
Size 24.5 x 8.5 cm
Folios 88
Lines per Folio 8
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/110
Manuscript Features
Excerpts
Beginning
❖ guhyakālyās tu mantrāṇā,m aṣṭādaśabhidhā priye |
sarvvāgameṣu gopyās te, na prakāśyāḥ kadācana ||
mantrāṇāṃ bhedato dhyānabhedāḥ syur vividhās tathā |
yantrabhedā api tathā vāhanānāṃ bhidās tathā ||
yo mantrā yena cābhyastas tan nāmnā sa prakīrttitaḥ |
brahmaṇā ca vaśiṣṭhena, rāmeṇa ca tadā priye ||
hiraṇyākṣānujenāpi, kuvereṇa yamena ca ||
bharateṇa(!) daśāsyena, valinā vāsavena ca || (fol. 1r1–4)
End
saṃkṣepeṇoditaḥ sarvvā(!), vyāsān tvam avadhāraya |
bhāgyenāsyopadeśaḥ syā,d bhāgyenāmuṃ paṭhaty api |
bhāgyena dhārayed enaṃ, bhāgyaṃ devyā anugrahaḥ |
ataḥ paraṃ nibodhatvaṃ, mahāguhyāʼtigopitān ||
mantrān ṣaḍānupūrvveṇa śāmbhavādīn varānane |
turīyām api nirvvāṇaṃ, mahānirvvāṇam ity api || (fol. 89v1–4)
Colophon
iti mahākālasaṃhitāyāṃ ekākṣarādy ārabhyāʼyutākṣaraparyyantam aṣṭāviṃśatimantroddhāro nāma tṛtīyaḥ paṭalaḥ || (fol. 89v4–5)
Microfilm Details
Reel No. B 136/14
Date of Filming 22-10-1971
Exposures 94
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 46v–47r, 57v–58r and 84v–85r
Catalogued by MS
Date 10-12-2007
Bibliography